Krsna Kirtana Songs est. 2001 www.kksongs.org
Home à Song Lyrics à N
Song
Name: Namas Tasmai Bhagavate Caitanyaya
Official Name: Sri Krsna caitanya
Candrasya Sahasra Nama Stotram
Author: Kavi Karpura
Book Name: None
LYRICS:
(1)
namas tasmai bhagavate
caitanyāya mahātmane
kali-kalmaśa-nāśāya
bhavābdhi tāraṇaya
ca
(2)
brahmaṇā
hari-dāsana
śri-rūpāya
prakāśitam
tat sarvaḿ kathayiśami
savadhānaḿ
niśāmaya
(3)
śrutvaivaḿ
vaiṣṇavāh sarve
prahṛṣṭāh
prema-vihvalāḥ
sādaram paripapracchuh
prema-gadgadayā girā
(4)
vaiṣṇavānāḿ
hi kṛpayā
smṛtva vākyaḿ
pitus tadā
saṇointya
bhagavad-rūpaḿ
nāmāni kathayami vai
(5A)
oḿ asya
śrī-kṛṣṇa-caitanya
sahasra-nāma-stotrasya
nārāyaṇaḥ
ṛṣir anuṣṭup chandaḥ
śrīmad-bhagavad-bhaktir
devatā
śrī-rādhā-kṛṣṇa-pritaye
śrī-kṛṣṇa-caitanya-
nāma-sahasra-pāthe
viniyogaḥ
oḿ namaḥ
prema-samuccayāya
gopījana-vallabhāya
mahātmane
(5B)
oḿ viśvambaraḥ
sadānando
viśva-jid
viśva-bhāvanah
mahānubhāvo
viśvātmā
gaurāńgo
gaura-bhāvanaḥ
(6)
hema-prabho dīrgha-bāhur
dīrgha-grīvaḥ śucir
vasuḥ
caitanyaś cetanaś
cetaś
citta-rūpi prabhuḥ
svayam
(7)
rādhāngi
rādhikā-bhāvo
rādhānveśi
priyaḿvadaḥ
nīti-jñaḥ
sarva-dharma-jño
bhaktimān puruṣottamah
(8)
anubhāvī
mahā-dhairyaḥ
śāstra-jño
nitya-nūtanaḥ
prabhāvi bhagavān
kṛṣṇaś
caitanyo rasa-vigrahaḥ
(9)
anādi-nidhano dhātā
dharanī-mandanaḥ
śucih
varāngaś cañcalo
dakṣaḥ
pratāpī
sādhu-sańgataḥ
(10)
unmādī unmado vīro
dhīra-grānī
rasa-priyaḥ
raktāmbaro
daṇḍa-dharaḥ
sannyāsī
yati-bhūṣaṇaḥ
(11)
daṇḍī chatrī
cakra-pāniḥ
kṛpāluh
sarva-darśanaḥ
nirāyudha
sarva-śāstā
kali-dosa-pranāśanaḥ
(12)
guru-varyaḥ
kṛpā-sindhur
vikramī ca
janārdanaḥ
mleccha-grāhi kunīti-ghno
duṣṭa-hārī
kṛpākulaḥ
(13)
brahmacārī yati-varo
brahmaṇyo
brāhmaṇaḥ sudhīh
dvija-rājas cakravartī
kaviḥ
kṛpaṇa-vatsalaḥ
(14)
nirīhah pāvako 'rtha-jño
nirdhūmaḥ
pāvakopamaḥ
nāra-vandyo harākāro
bhaviṣṇur
nara-nāyakaḥ
(15)
dāna-vīro
yuddha-vīro
dayā-vīro
vṛkodaraḥ
jñāna-vīro
mahā-vīraḥ
śānti-vīraḥ
pratāpanaḥ
(16)
śrī-jiṣṇur bhramiko
jiṣṇuḥ
sahiṣṇuś
cāru-darśanaḥ
naro varīyān
durdarśo
navadvīpa-sudhākaraḥ
(17)
candra-hāsyaś
candra-nakho
balimad udaro balī
sūryah-prabhaḥ
sūryakāḿśuḥ
sūryāngo
maṇi-bhūṣaṇaḥ
(18)
kambhu-kaṇṭhaḥ
kapola-śrīr
nimna-nābhiḥ sulocanaḥ
jaganātha-suto vipro
ratnāńgo
ratna-bhūṣaṇaḥ
(19)
tīrthārthī
tīrtha-das tīrthas
tīrthāngas
tīrtha-sādhakah
tīrthāspadas
tīrtha-vāsas
tīrtha-sevī
nirāśrayaḥ
(20)
tīrthālādī
tīrtha-prado
brāhmako brahmaṇo
bhramī
śrīvāsa-paṇḍitānando
rāmānanda-priyańkaraḥ
(21)
gadādhara-priyo dāsa-
vikramī
śańkara-priyaḥ
yogī yoga-prado yogo
yoga-kārī
tri-yoga-kṛt
(22)
sarvaḥ sarva-svado
bhūmā
sarvāngaḥ
sarva-sambhavaḥ
vānir bānāyudho
vādī
vācaspatir ayoni-jaḥ
(23)
buddhih satyaḿ balaḿ
tejo
dhṛtimān jańgamakṛtih
murārir varddhano
dhātā
nṛharih
māna-varddhanaḥ
(24)
niskarmā karma-do
nāthaḥ
karma-jñah
karma-nāśakaḥ
anarghaḥ kārakaḥ
karma-
kriyārhaḥ
karma-bādhakaḥ
(25)
nirguno gunavān īṣo
vidhātā sāma-go
'jitah
jita-śvāso
jita-prāno
jitānańgo jitendriyaḥ
(26)
kṛṣṇa-bhāvī
kṛṣṇa-nāmi
kṛṣṇātmā
kṛṣṇa-nāyakaḥ
advaito dvaita-sāhityo
dvi-bhāvah pālako
vaśi
(27)
śrīvāsaḥ
śrīdharāhavyo
hala-nāyaka-sāra-vit
viśvarūpānujaścandro
varīyān mādhavo
'cyutah
(28)
rūpāsaktaḥ
sadācāro
guṇa-jño
bahu-bhāvakaḥ
guṇa-hīno
guṇātīto
guṇa-grāhī
guṇārṇavaḥ
(29)
brahmānando nityānandah
premanando 'ti-nandakaḥ
nindya-hāri nindya-varjī
nindya-ghnaḥ
paritośakaḥ
(30)
yajña-bāhur
vinītātmā
nāma-yajña-pracārakaḥ
kali-varyaḥ
sucināḿśuḥ
paryāḿsuḥ
pāvakopamaḥ
(31)
hiraṇya-garbhaḥ
sūksmātmā
vairājyo
virajā-patiḥ
vilāsi prabhāvi
svāmśi
parāvasthaḥ siromanih
(32)
māyā-ghno māyiko
māyi
māyāvādi
vicakṣaṇaḥ
kṛṣṇācchādī
kṛṣṇa-jalpī
visaya-ghno
nīrākṛtiḥ
(33)
sańkalpa-śūnyo
māyīśo
māyādveśī
vraja-priyaḥ
vrajādhīśo
vraja-patir
gopa-gokula-nandanaḥ
(34)
vraja-vāsī
vraja-bhāvo
vraja-nāyaka-sattamaḥ
gupta-priyo gupta-bhāvo
vāñcitaḥ
satkulāśrayaḥ
(35)
rāgānugo
rāga-sindhū
rāgātmā
rāga-varddhanaḥ
rāgodgataḥ
prema-sāksī
bhaṭṭa-nāthaḥ
sanātanaḥ
(36)
gopāla-bhaṭṭa-gaḥ
prīto
lokanātha-priyaḥ
paṭuh
dvi-bhujaḥ ṣad-bhujo
rūpi
rāja-darpa-vināśanaḥ
(37)
kāśi-miśra-priyo
vandyo
vandanīyaḥ
śaci-prasūḥ
miśra-purandarādhiso
raghunatha-priyo rayaḥ
(38)
sārvabhauma-darpa-hāri
amoghārir vasu-priyaḥ
sahajah
sahajādhīśaha
śaśvataḥ
praṇayāturaḥ
(39)
kila-kiñcid-abhāvārttah
pāṇdu-gaṇḍaḥ
śucāturaḥ
pralāpi bahu-vāk
śuddhaḥ
ṛjur vakra-gatiḥ
śīvah
(40)
ghattāyito
'ravindākṣaḥ
prema-vaicittya-lakṣakaḥ
priyābhimānī caturaḥ
priyāvartī
priyonmukhaḥ
(41)
lomāñcitaḥ
kampa-dharaḥ
aśru-mukho viśoka-hā
hāsya-priyo
hāsya-kāri
hāsya-yug
hāsya-nāgarah
(42)
hāsya-grāmi
hāsya-karas
tri-bhańgī
nartanākulaḥ
ūrdhva-lomā
ūrdhva-hasta
ūrdhva-rāvi
vikāravān
(43)
bhavollāsi
dhīra-śānto
dhīrańgo
dhīra-nāyakaḥ
devāspado deva-dhāmā
deva-devo manobhavaḥ
(44)
hemadrir
hema-lāvaṇyaḥ
sumerur brahma-sādanaḥ
airāvata-svarṇa-kāntiḥ
śara-ghno
vāñchita-pradaḥ
(45)
karobhorūh
sudīrghākṣaḥ
kampa-bhrū-cakṣu-nāsikaḥ
nāma-granthī
nāma-sańkhyā
bhāva-baddhas
tṛṣā-haraḥ
(46)
pāpākarśī
pāpa-hārī
pāpa-ghnaḥ
pāpa-ṣodhakaḥ
darpa-hā dhana-do 'ri-ghno
māna-hā ripu-hā
madhuḥ
(47)
rūpa-hā veśa-hā
divyo
dīna-bandhuḥ
kṛpāmayaḥ
sudhaksaraḥ
sudhāsvādī
sudhāmā
kamanīyakaḥ
(48)
nirmukto mukti-do mukto
muktākhyo
mukti-bādhakaḥ
nihśańko
nirahańkāro
nirvairo vipadāpahaḥ
(49)
vidagdho nava-lāvanyo
navadvīpa-dvija prabhuḥ
nirańkuśo
deva-vandyaḥ
surācāryaḥ
surāri-hā
(50)
sura-varyo nindya-hārī
vāda-ghnaḥ
paritośakaḥ
suprakāśo
bṛhad-bāhur
mitra-jñah
kavi-bhūṣaṇaḥ
(51)
vara-prado varapańgo
vara-yug vara-nayakaḥ
puṣpa-hāsa
padma-gandhiḥ
padma-rāgah
prajāgaraḥ
(52)
ūrdhva-gaḥ
satpathācārī
prāna-da
ūrdhva-gāyakaḥ
jana-priyo janāhlādo
janākaṛṣi
jana-spṛhaḥ
(53)
ajanmā janma-nilayo
janānado
janārdra-dhiḥ
jagan-nātho jagad-bandhur
jagad-devo jagat-patiḥ
(54)
janakāri janāmodo
janakānanda-sāgrahaḥ
kali-priyah
kali-ślāghyaḥ
kali-māna-vivardhanaḥ
(55)
kali-varyah sadānandah
kali-kṛt kali-dhanyamān
varddhāmanah
śruti-dharaḥ
varddhano
vṛddhi-dāyakaḥ
(56)
sampadaḥ
śāraṇo dakṣo
ghṛṇāngī
kali-rakṣakaḥ
kali-dhanyaḥ samaya-jñah
kali-puṇya-prakāśakaḥ
(57)
niścinto dhīra-lalito
dhīra-vāk
preyasī-priyaḥ
vāmāsparśī
vāma-bhāvo
vāma-rūpo manoharaḥ
(58)
atīndriyaḥ surādyakṣo
lokādhyakṣaḥ
kṛtakṛtaḥ
yugādi-kṛd yuga-karo
yuga-jño yuga-nāyakaḥ
(59)
yugāvarto
yugāsīmaḥ
kālavān
kāla-śakti-dhṛk
praṇayaḥ
śāśvato hṛṣṭo
viśva-jid buddhi-mohanaḥ
(60)
sandhyātā
dhyāna-kṛd dhyāni
dhyāna-mańgala-sandhimān
visrutātmā hṛdi
sthira-
grāmaniya-praghrāhakaḥ
(61)
svara-mūrcchi
svarālāpī
svara-mūrti-vibhūṣaṇaḥ
gāna-grāhi
gāna-lubdho
gāyako
gāna-varddhanaḥ
(62)
gāna-mānyo hy
aprameyaḥ
satkartā viśva-dhṛk
sahaḥ
kṣīrabdhi-kamathākārah
prema-garbha-jhaśākṛtiḥ
(63)
bībhatsur
bhāva-hṛdayaḥ
adṛṣyo
barhi-darśakaḥ
jñāna-ruddho
dhīra-buddhir
akhilātma-priyaḥ
sudhiḥ
(64)
ameyaḥ sarva-vid bhānur
babhrūr bahu-śiro
ruciḥ
uru-śravāh
mahā-dīrgho
vṛṣa-karmā
vṛṣākṛtiḥ
(65)
śruti-smṛti-dharo
vedaḥ
śruti-jñaḥ śruti-bādhakaḥ
hṛdi spṛṣa
āsa ātmā
śruti-sāro
vicakṣaṇaḥ
(66)
kalāpī
niranugrāhī
vaidya-vidyā-pracārakaḥ
mīmāḿsakārir
vedāńga
vedārtha-prabhavo gatiḥ
(67)
parāvara-jño
duṣpāro
virahāńgī
satāḿ gatiḥ
asańkhyeyo
'prameyātmā
siddhi-daḥ siddhi-sādhanaḥ
(68)
dharmo-setur dharma-paro
dharmātmā
dharma-bhāvanaḥ
udīrṇa-saḿśaya-cchinno
vibhūtih
śāśvataḥ sthiraḥ
(69)
śuddhātmā
śobhanotkaṇṭho
'nirdeśyaḥ
sādhana-priyaḥ
grantha-priyo granthamayah
śastra-yonir
mahāsayaḥ
(70)
avarṇo varṇa-nilayo
nāśramī
catur-āśramaḥ
avipra vipra-kṛt stutyo
rājanyo
rājya-nāṣakaḥ
(71)
avaśyo
vaśyatādhīnaḥ
śrī-bhakti-vyavasayakaḥ
manojavaḥ purayitā
bhakti-kirtir anāmayaḥ
(72)
nidhi-varjī bhakti-nidhir
durlabho durga-bhāva-kṛt
karta nīh kīrtir atulaḥ
amṛto muraja-priyaḥ
(73)
śṛńgaraḥ
pañcamo bhāvo
bhāvo-yonir anantaraḥ
bhakti-jit prema-bhoji ca
nava-bhakti-pracārakaḥ
(74)
tri-gartas tri-gunāmodas
tri-vāñchi
prīti-varddhanaḥ
niyantā śrama-go
'tītaḥ
poṣaṇo
vigata-jivaraḥ
(75)
prema-jivaro
vimānārhaḥ
artha-hā
svapna-nāśanaḥ
uttārano
nāma-puṇyaḥ
pāpa-puṇya-vivarjitaḥ
(76)
aparādha-haraḥ
pālyah
svasti-dah
svasti-bhūṣaṇaḥ
pūtātmā
pūta-gaḥ pūtaḥ
pūta-bhāvo
mahā-svanaḥ
(77)
kṣetra-jñah
kṣetra-vijāyī
kṣetra-vāso jagat-prasūḥ
bhaya-hā bhaya-do
bhāsvān
gauṇa-bhāva-samanvitaḥ
(78)
maṇḍito
maṇḍala-karo
vaijayantī-pavitrakaḥ
citrangaś citritaś citro
bhakta-citta-prakāśakaḥ
(79)
buddhi-go buddhi-do buddhir
buddhi-dhṛg
buddhi-varddhanaḥ
premadri-dhṛk prema-vaho
rati-voḍha
rati-spṛsaḥ
(80)
prema-cakṣuḥ
prema-ganhaḥ
prema-hṛt
prema-pūrakaḥ
gambhīra-go bahir vāso
bhāvānuṣṭḥita-go
patiḥ
(81)
naika-rūpo naika-bhāvo
naikātmā
naika-rūpa-dhṛk
ślatha-sandhiḥ
kṣīṇa-dharmas
tyakta-pāpa
uru-śravāḥ
(82)
uru-gāya uru-grīva
uru-bhāva uru-kramaḥ
nirdhūto nirmalo bhāvo
niriho niranugrahaḥ
(83)
nirdhūmo 'gniḥ
supratāpas
tīvra-tāpo
hutāśanah
eko
mahad-bhūta-vyāpī
pṛthag-bhūtaḥ
anekasaḥ
(84)
nirṇayī niranujñāto
duṣṭa-grāma-nivartakaḥ
vipra-bandhuḥ priyo rucyo
rocakāńgo
narādhipaḥ
(85)
lokādhyakṣaḥ
suvarṇābhaḥ
kanakābjah
śikhāmaṇiḥ
hema-kumbho dharmo-setur
loka-nātho jagad-guruḥ
(86)
lohitākso nāma-karmā
bhāva-stho
hṛd-guhāsayaḥ
rasa-prāno
rati-jyeṣṭho
rasābdhi-ratir
ākulaḥ
(87)
bhāva-sindhur bhakti-megho
rasa-varsī
janākulaḥ
pītābjo
nīla-pītābho
rati-bhoktā
rasāyanaḥ
(88)
avyaktaḥ
svarṇa-rājīvo
vivarṇī
sādhu-darsanaḥ
amṛtyuḥ mṛtyu-do
'ruddhaḥ
saṇdhātā
mṛtyu-vañcakaḥ
(89)
premonmattaḥ
kīrtanarttaḥ
sańkīrtana-pitā
surah
bhakti-grāmaḥ
susiddārthaḥ
siddhi-daḥ
siddhi-sādanaḥ
(90)
premodaraḥ
prema-vāhū
loka-bharta
diśāmpatiḥ
antaḥ kṛṣṇo
bahir gauro
darśako rati-vistaraḥ
(91)
sańkalpa-siddho
vāñchātmā
atula sac-charīra-bhṛt
ṛḍdhārthaḥ
karuṇāpāngo
nada-kṛd bhakta-vatsalaḥ
(92)
amatsaraḥ parānandah
kaupīnī
bhakti-poṣakaḥ
akaitavo nāma-māli
vegavān
pūrṇa-lakṣaṇaḥ
(93)
mitāśano vivartākso
vyavasāyā vyavasthitah
rati-sthāno rati-vanaḥ
paścāt
tuṣṭaḥ śamākulaḥ
(94)
kṣobhaṇo virabho
mārgo
mārga dhṛg
vartma-darśakaḥ
nicāsrami nica mānī
vistāro bījam
avyayaḥ
(95)
mohā-kāyaḥ
sūkṣma-gatir
mahejyaḥ
sattra-varddhanaḥ
sumukhaḥ svāpano
'nādih
sukṛt
pāpa-vidāraṇaḥ
(96)
śrīnivāso
gabhīrātmā
śrīngāra-kanakādṛtaḥ
gabhiro gahano vedhā
sāngopāngo vṛṣa-priyaḥ
(97)
udīrna-rāgo vaicitrī
śrikarah
stavanārhakaḥ
aśru-cakṣur
jalābyańga
pūrito rati-pūrakaḥ
(98)
stotrāyaṇaḥ
stavādhyakṣaḥ
stavaniyaḥ
stavākulaḥ
ūrdva-retāh
sannivāsaḥ
prema-mūrtiḥ
śatanalaḥ
(99)
bhakta-bandhur loka-bandhuḥ
prema-bandhuḥ
ṣatākulaḥ
satya-medhā
śruti-dharaḥ
sarva-śastra-bhṛtāḿvaraḥ
(100)
bhakti-dvāro
bhakti-gṛhaḥ
premāgāro nirodha-hā
udghūrṇo
ghūrṇita-manā
āghūrnita-kalevaraḥ
(101)
bhāva-bhrānti-ja-sandehaḥ
prema-rāśiḥ
śucāpahaḥ
kṛpācāryaḥ prema-sańgo
vayunaḥ sthira-yauvanaḥ
(102)
sindhu-gah
prema-sańgāhaḥ
prema-vaśyo
viciksaṇaḥ
padma-kiñjalka-sańkāsaḥ
premādāro
niyāmakaḥ
(103)
virakto vigatārātir
nāpekṣo
nāradadṛtaḥ
nata-stho daksinah ksāmah
śaṭha-jīva-pratārakaḥ
(104)
nāma-pravartako 'nartho
dharmo-gurv-ādi-puruṣah
nyag-rodho janako jāto
vainatyo bhakti-pāda-pah
(105)
ātma-mohah
prema-līdhaḥ
ātma-bhāvānugo
virāt
mādhurya-vit svātma-rato
gaurakhyo
vipra-rūpa-dhṛk
(106)
rādhā rūpī
mahā-bhāvī
rādhyo
rādhana-tatparaḥ
gopīnathatmako
'dṛṣyah
svādhikāra-prasādhakaḥ
(107)
nityāspado nitya rūpi
nitya-bhāva-prakāśakaḥ
sustha-bhāvaś
capala-dhiḥ
svaccha-go
bhakti-poṣakaḥ
(108)
sarvatra-gas tīrtha-bhūto
hṛdi-sthaḥ
kamalāsanaḥ
sarva-bhāvānugādhīśah
sarva-mańgala-kārakaḥ
(109)
ity etat kathitaḿ
nityaḿ
sāhasraḿ
nāma-sundaram
goloka-vāsino
viṣṇor
gaura-rūpasya
śārnginaḥ
(110)
idaḿ gaura-sahasrākhyam
āmaya-ghnaḿ
śucāpaham
prema-bhakti-pradaḿ
nṛṇām
govindākarṣakaḿ
param
(111)
prātaḥ-kāle ca
madhyāhne
sandhyāyāḿ
madhya-rātrike
yah paṭhet prayato
bhaktyā
caitanye labhate ratim
(112)
nāmātmako gaura-devo
yasya cetasi vartate
sa sarvaḿ viśayaḿ
tyaktvā
bhāvānando bhaved dhruvam
(113)
yasmai kasmai na datavyam
dāne tu bhakti-hā bhavet
TRANSLATION
No Translation available for this song!
REMARKS/EXTRA INFORMATION:
No Extra Information available for this song!
UPDATED: June 13, 2010