Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ O
Song Name: Om Sri Krsnaya Namah
Official Name: Sri Krsna Astottara Sata Nama
Author: Traditional
Book Name: None
Language: Sanskrit
LYRICS:
(1) oḿ śrī-kṛṣṇāya namaḥ
(2) oḿ kamala-nathāya namaḥ
(3) oḿ vāsudevāya namaḥ
(4) oḿ sanātanāya namaḥ
(5) oḿ vāsudevātmajāya namaḥ
(6) oḿ puṇyāya namaḥ
(7) oḿ līlā-manuṣa-vigrahāya namaḥ
(8) oḿ śrīvatsa-kaustubha-dharāya namaḥ
(9) oḿ yaśodā-vatsalāya namaḥ
(10) oḿ haraye namaḥ
(11) oḿ caturbhujatta-cakrasi-gada-śaṇkhaḿbujāyudhāya namaḥ
(12) oḿ devakī-nandanāya namaḥ
(13) oḿ śrīsāya namaḥ
(14) oḿ nanda-gopa-prīyātmajāya namaḥ
(15) oḿ yamunā-vega-saḿhārine namaḥ
(16) oḿ balabhadra-prīyanujāya namaḥ
(17) oḿ putanā-jīvita-harāya namaḥ
(18) oḿ śakatāsura-bhañjanāya namaḥ
(19) oḿ nanda-vraja-janānandine namaḥ
(20) oḿ sac-cid-ānanda-vigrahāya namaḥ
(21) oḿ navanita-viliptańgāya namaḥ
(22) oḿ navanita-naṭāya namaḥ
(23) oḿ anāghāya namaḥ
(24) oḿ navanita-navaharāya namaḥ
(25) oḿ mucukuṇḍa-prasādakāya namaḥ
(26) oḿ ṣoḍaśa-strī-sahasreśāya namaḥ
(27) oḿ tribhańgi-madhurakṛtaye namaḥ
(28) oḿ suka-vag-amrtabdhindave namaḥ
(29) oḿ govindāya namaḥ
(30) oḿ yogīnām pataye namaḥ
(31) oḿ vatsa-pālana-sańcarine namaḥ
(32) oḿ anantāya namaḥ
(33) oḿ dhenukāsura-mardanāya namaḥ
(34) oḿ tṛṇi-kṛta-tṛṇavartāya namaḥ
(35) oḿ yamalārjuna-bhajanāya namaḥ
(36) oḿ uttala-tala-bhetre namaḥ
(37) oḿ tamāla-śyamalākrtaye namaḥ
(38) oḿ gopa-gopīzvarāya namaḥ
(39) oḿ yogine namaḥ
(40) oḿ koṭi-sūrya-sama-prabhāya namaḥ
(41) oḿ ilāpataye namaḥ
(42) oḿ parasmai jyotise namaḥ
(43) oḿ yādavendrāya namaḥ
(44) oḿ yadu-dvahāya namaḥ
(45) oḿ vanamāline namaḥ
(46) oḿ pīta-vasase namaḥ
(47) oḿ parijātapahārakāya namaḥ
(48) oḿ govardhanacaloddhartre namaḥ
(49) oḿ gopalāya namaḥ
(50) oḿ sarva-pālakāya namaḥ
(51) oḿ ajāya namaḥ
(52) oḿ nirāńjanāya namaḥ
(53) oḿ kāma-janakāya namaḥ
(54) oḿ kañja-locanāya namaḥ
(55) oḿ madhughne namaḥ
(56) oḿ mathurā-nāthāya namaḥ
(57) oḿ dvarakā-nāyakāya namaḥ
(58) oḿ baline namaḥ
(59) oḿ vṛndāvanānta-sańcārine namaḥ
(60) oḿ tulasī-dama-bhūṣanāya namaḥ
(61) oḿ syāmantaka-maner hartre namaḥ
(62) oḿ nara-nārāyaṇātmakāya namaḥ
(63) oḿ kubjākṛṣtambara-dharāya namaḥ
(64) oḿ mayine namaḥ
(65) oḿ parama-puruṣāya namaḥ
(66) oḿ muṣṭikāsura-canura-malla-yuddha-viśāradāya namaḥ
(67) oḿ saḿsāra-vairine namaḥ
(68) oḿ kaḿsāraye namaḥ
(69) oḿ murāraye namaḥ
(70) oḿ narakantakāya namaḥ
(71) oḿ anādi-brahmacārine namaḥ
(72) oḿ kṛṣṇavyasana-karṣakāya namaḥ
(73) oḿ śiṣupāla-śīras-chetre namaḥ
(74) oḿ duryodhana-kulantakāya namaḥ
(75) oḿ vidurākrura-varadāya namaḥ
(76) oḿ viśvarūpa-pradarśakāya namaḥ
(77) oḿ satya-vāce namaḥ
(78) oḿ satya-sańkalpāya namaḥ
(79) oḿ satyabhāma-ratāya namaḥ
(80) oḿ jayine namaḥ
(81) oḿ subhadra-pūrvajāya namaḥ
(82) oḿ viṣṇave namaḥ
(83) oḿ bhīṣma-mukti-pradāyakāya namaḥ
(84) oḿ jagad-gurave namaḥ
(85) oḿ jagannāthāya namaḥ
(86) oḿ venu-naḍa-śaradāya namaḥ
(87) oḿ vṛṣabhāsura-vidhvamsine namaḥ
(88) oḿ banāsura-karantakāya namaḥ
(89) oḿ yudhisthira-pratiṣṭhatre namaḥ
(90) oḿ barhi-varhavatamsakāya namaḥ
(91) oḿ partha-sārathaye namaḥ
(92) oḿ avyaktāya namaḥ
(93) oḿ gītāmṛta-mahodadhaye namaḥ
(94) oḿ kāliya-phāni-manikya-rańjita-śrī-padambujāya namaḥ
(95) oḿ dāmodarāya namaḥ
(96) oḿ yajña-bhoktre namaḥ
(97) oḿ dānavendra-vināśakāya namaḥ
(98) oḿ nārāyaṇāya namaḥ
(99) oḿ para-brahmane namaḥ
(100) oḿ pannagāsana-vāhanāya namaḥ
(101) oḿ jala-krīḍasamasakta-gopī-vastrapaharakāya namaḥ
(102) oḿ puṇya-ślokāya namaḥ
(103) oḿ tīrtha-karāya namaḥ
(104) oḿ veda-vedyāya namaḥ
(105) oḿ dāya-nidhaye namaḥ
(106) oḿ sarva-bhūtātmakāya namaḥ
(107) oḿ sarva-graha-rūpine namaḥ
(108) oḿ parat-parāya namaḥ
TRANSLATION
1) Om! Obeisance to… the all-attractive Sri Krsna
2) The Lord of Laksmi, Kamala
3) The all-pervading Lord
4) The eternal Lord
5) The son of Vasudeva
6) Who is consummate piety
7) Who enacts pastimes of humanlike form
8) Bearer of Srivatsa and kaustubha
9) The object of Yasoda's maternal affections
10) Hari, Who takes away
11) In Whose four hands are the wheel, club, conch, and lotus weapons
12) Delight/son of Devaki
13) Lord of Sri (Laksmi)
14) Dear son of the cowherd Nanda
15) Who checked the flow of the Yamuna
16) Dear younger brother of Balabhadra
17) Who took the life of Putana
18) Who decimated the cart demon (Sakatasura)
19) Delighter of Nanda & the other people of Vraja
20) Whose body is being, cognizance, and bliss
21) Whose limbs are smeared with fresh butter
22) Who dances for butter
23) About Whom nothing is impure or repulsive
24) Whose first food was fresh butter
25) Who graced Mucukunda
26) Lord of 16,000 women
27) The sweet, threefold-bending form
28) The moon (produced out of) of the nectar-ocean of Sukadeva Gosvami's words
29) Who pleases His cows, land & senses
30) Lord of the yogIs
31) Who goes about caring for calves
32) The unlimited
33) Who beat up the ass-demon Dhenukasura
34) Who made short work of the whirlwind Trnavarta
35) Who broke the two Arjuna trees
36) Who broke all the big, tala trees (killing Dhenuka)
37) Who is blackish like a Tamala tree
38) Lord of the gopas and gopIs
39) The Yogi
40) Bright as millions of suns
41) Lord of Ila, the earth
42) The Supreme light
43) King of the Yadu clan
44) The preeminent leader of the Yadus
45) Wearing a garland of forest flowers
46) Wearing yellow garments
47) Who stole the parijata flower
48) Who held up the Govardhana mountain
49) Protector of cows, Gopala
50) Protector of everything
51) Birthless
52) The unblemished Lord
53) Who incites the gopis desires
54) Lotus-eyed
55) Slayer of the demon Madhu
56) Lord of Mathura
57) The hero of Dvaraka
58) The strong Lord
59) Who loiters about the outskirts of VrRndavana
60) Who wears a Tulasi garland
61) Who appropriated the Syamantaka jewel
62) The selfsame Nara-Narayana
63) Who bears the sandal paste taken from Kubja
64) Magician, master of Maya
65) Supreme person
66) Who expertly fought the wrestlers Mustika & Canura
67) Enemy of material existence
68) Kamsa's enemy
69) Mura's enemy
70) Who dispensed the demon Naraka
71) The eternal brahmacari
72) Krsna, Who draws one away from attachment to vice
73) Who split the head of Sisupala
74) Who ended the dynasty of Duryodhana
75) Who benedicted Vidura and Akrura
76) Who displayed the universal form
77) Who speaks the truth
78) Whose determination is fact
79) Who is predisposed toward Satyabhama
80) The conqueror
81) Who appeared before Subhadra
82) Lord Visnu
83) Who gave liberation to Bhisma
84) Preceptor of the worlds
85) Lord of the universe (Jagannatha)
86) Expert in playing His flute
87) Who destroyed the demon Vrsabhasura
88) Who vanquished Banasura's arms
89) Who installed King Yudhisthira
90) Whose crest is decorated with peacock feathers
91) Charioteer of Partha (Arjuna)
92) The Unmanifest
93) Great nectar-ocean of Gita
94) Whose beautiful lotus feet danced on the jeweled hoods of the Kaliya serpent.
95) Bound up at the waist
96) The enjoyer of (everyone else's) sacrifices
97) Destroyer of the leading demons
98) Lord Narayana, Visnu
99) The Supreme absolute Truth
100) Whose mount (Garuda) devours snakes
101) Who stole the gopis clothing while they played in the water
102) Whose poetic depictions are virtuous
103) Creator of holy places
104) The Vedas, and what is known by them
105) Repository of compassion
106) The self of all created beings
107) the form of everyone's fate
108) Transcendental even to the transcendental
REMARKS/EXTRA INFORMATION:
No Extra Information available for this song!
UPDATED: January 29, 2017